Sri Lalitha Sahasranama Stothram Samskritam







 श्रीललितासहस्त्रनाम स्तोत्रम्

ध्यानम् –

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ।।

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् ।
सर्वालंकारयुक्तां सततभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ।।

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।


ऊँ ऎं हृीं श्रीं श्रीमात्रे नम:

ऊँ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।।1।।

उद्यद्भानुसहस्त्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकारांकुशोज्ज्वला ।।2।।

मनोरूपेक्षुकोदण्डा पंचतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।।3।।

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डीता ।।4।।

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलंकाभमृगनाभिविशेषिका ।।5।।

वदनस्मरमांगल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।।6।।

नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ।।7।।

कदम्बमंजरीक्लृप्तकर्णपूरमनोहरा ।
ताटंकयुगलीभूततपनोडुपमण्डला ।।8।।

पद्मरागशिलादर्शपरिभाविकपोलभू: ।
नवविद्रूमबिम्बश्रीन्यक्कारिदशनच्छदा ।।9।।

शुद्धविद्यांकुराकारद्विजपंक्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।।10।।

निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।।11।।

अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमांगल्यसूत्रशोभितकन्धरा ।।12।।

कनकांगदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।।13।।

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ।।14।।

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।।15।।

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिंकिणिकारम्यरशनादामभूषिता ।।16।।

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ।।17।।

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजंघिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।।18।।

नखदीधितिसंछन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ।।19।।

शिंजानमणिमंजीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधि: ।।20।।

सर्वारुणाsनवद्यांगी सर्वाभरणभूषिता ।
शिवकामेश्वरांकस्था शिवा स्वाधीनवल्लभा ।।21।।

सुमेरुशृंगमध्यस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पंचब्रह्मासनस्थिता ।।22।।

महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ।।23।।

देवर्षिगणसंघातस्तूयमानात्मवैभवा ।
भण्डारसुरवधोद्युक्तशक्तिसेनासमन्विता ।।24।।

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।।25।।

चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।।26।।

किरिचक्ररथारुढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।।27।।

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।।28।।

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषंगवधतोषिता ।।29।।

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।।30।।

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डारसुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।।31।।

करांगुलिनखोत्पन्नानारायणदशाकृति: ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।।32।।

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।।33।।

हरनेत्राग्निसन्दग्धकामसंजीवनौषधि: ।
श्रीमद्भाग्भवकूटैकस्वरूपमुखपंकजा ।।34।।

कण्ठाध:कटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्य्धोभागधारिणी ।।35।।

मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा ।
कुलामृतैकरसिका कुलसंकेतपालिनी ।।36।।

कुलांगना कुलान्त:स्था कौलिनी कुलयोगिनी ।
अकुला समयान्त:स्था समयाचारतत्परा ।।37।।

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।।38।।

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्त्राराम्बुजारूढा सुधासाराभिवर्षिणी ।।39।।

तडिल्लतासमरुचि: षट्चक्रोपरि संस्थिता ।
महाशक्ति: कुण्डलिनी बिसतन्तुतनीयसी ।।40।।

भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।।41।।

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।।42।।

शांकरी श्रीकरी सध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरंजना ।।43।।

निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।।44।।

नित्यमुक्ता निर्विकारा निष्प्रपंचा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।।45।।

निष्कारणा निष्कलंका निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ।।46।।

निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।।47।।

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
नि:संशया संशयघ्नी निर्भवा भवनाशिनी ।।48।।

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।।49।।

निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दु:खहन्त्री सुखप्रदा ।।50।।

दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।।51।।

सर्वशक्तिमयी सर्वमंगला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।।52।।

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।।53।।

महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारति: ।।54।।

महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।।55।।

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ।।56।।

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ।।57।।

चतु:षष्ट्युपचाराढ्या चतु:षष्टिकलामयी ।
महाचतु:षष्टिकोटियोगिनीगणसेविता ।।58।।

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।।59।।

चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ।।60।।

पंचप्रेतासनासीना पंचब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।।61।।

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।।62।।

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।।63।।

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाsनुग्रहदा पंचकृत्यपरायणा ।।64।।

भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना बह्गवती पद्मनाभसहोदरी ।।65।।

उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्त्रशीर्षवदना सहस्त्राक्षी सहस्त्रपात्  ।।66।।

आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।।67।।

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसंदोहशुक्तिसम्पुटमौक्तिका ।।68।।

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाsनादिनिधना हरिब्रह्मेन्द्रसेविता ।।69।।

नारायणी नादरूपा नामरूपविवर्जिता ।
हृींकारी हृीमती हृद्या हेयोपादेयवर्जिता ।।70।।

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रंजनी रमणी रस्या रणत्किंकिणिमेखला ।।71।।

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।।72।।

काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणासारसागरा ।।73।।

कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ।।74।।

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ।।75।।

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।।76।।

विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।।77।।

भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।।78।।

तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोsपहा ।।79।।

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंतति: ।।80।।

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।।81।।

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
श्रृंगाररससम्पूर्णा जया जालन्धरस्थिता ।।82।।

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।।83।।

सद्य:प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडंगदेवतायुक्ता षाद्गुण्यपरिपूरिता ।।84।।

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारुपा श्रीकण्ठार्धशरीरिणी ।।85।।

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।।86।।

व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ।।87।।

भक्तहार्दतमोभेदभानुमद्भानुसंतति: ।
शिवदूती शिवाराध्या शिवमूर्ति: शिवंकरी ।।88।।

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।।89।।

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृति: सन्ध्या द्विजवृन्दनिषेविता ।।90।।

तत्त्वासना तत्त्वमयी पंचकोशान्तरस्थिता ।
नि:सीममहिमा नित्ययौवना मदशालिनी ।।91।।

मदघूर्णितरक्ताक्षी मदपाटलगण्डभू: ।
चन्दनद्रवदिग्धांगी चाम्पेयकुसुमप्रिया ।।92।।

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ।।93।।

कुमारगणनाथाम्बा तुष्टि पुष्टिर्मतिर्धृति: ।
शान्ति: स्वस्तिमती कान्तिर्नन्दनी विघ्ननाशिनी ।।94।।

तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ।।95।।

सुमुखी नलिनी सुभ्रू: शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।।96।।

वज्रेश्वरी वामदेवी वयोsवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।।97।।

विशुद्धिचक्रनिलयाssरक्तवर्णा त्रिलोचना ।
खट्वांगादिप्रहरणा वदनैकसमन्विता ।।98।।

पायसान्नप्रिया त्वक्स्था पशुलोकभयंकरी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।।99।।

अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाsक्षमालादिधरा रुधिरसंस्थिता ।।100।।

कालरात्र्यादिशक्त्यौघवृता स्त्रिग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।।101।।

मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ।।102।।

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।।103।।

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।।104।।

मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।।105।।

मूलाधाराम्बुजारुढा पंचवक्त्राsस्थिसंस्थिता ।
अंगकुशादिप्रहरणा वरदादिनिषेविता ।।106।।

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।।107।।

मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।।108।।

सहस्त्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।।109।।

सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधा मतिर्मेधा श्रुति स्मृतिरनुत्तमा ।।110।।

पुण्यकीर्ति: पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ।।111।।

विमर्शरूपिणी विद्या वियदादिजगत्प्रसू: ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।।112।।

अग्रगण्याsचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।।113।।

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।।114।।

नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।।115।।

पराशक्ति: परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ।।116।।

महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।।117।।

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ।।118।।

कटाक्षकिंकरीभूतकमलाकोटिसेविता ।
शिर:स्थिता चन्द्रनिभा भालस्थेन्द्रधनु:प्रभा ।।119।।

हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।।120।।

दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभू: ।।121।।

देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।।122।।

कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणीसव्यदक्षिणसेविता ।।123।।

आदिशक्तिरमेयात्मा परमा पावनाकृति: ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।।124।।

क्लींकारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।।125।।

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकांचिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।।126।।

विश्वगर्भा स्वर्णगर्भाsवरदा वागधीश्वरी ।
ध्यानगम्याsपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।।127।।

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाक्लृप्तब्रह्माण्डमण्डला ।।128।।

अदृश्या दृश्यरहिता विज्ञानी वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।।129।।

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।।130।।

अष्टमूर्तिरजाजैत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।।131।।

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।।132।।

भाषारूपा बृहत्सेना भावाsभावविवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागति: ।।133।।

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।।134।।

राज्यलक्ष्मी: कोशनाथा चतुरंगबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।।135।।

दीक्षिता दैत्यशमनी सर्वलोकवशंकरी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।।136।।

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।।137।।

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।।138।।

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।।139।।

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ।।140।।

चित्कलानन्दकलिका प्रेमरूपा प्रियंकरी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।।141।।

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।।142।।

भवदावसुधावृष्टि: पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।।

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।।144।।

महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।।145।।

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।।146।।

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृति: ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।।147।।

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ।।148।।

वीराराध्या विराडरूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।।149।।

मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधू: ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।।150।।

सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक्कामरूपिणी ।।151।।

कलानिधि: काव्यकला रसज्ञा रसशेवधि: ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।।152।।

परंज्योति: परंधाम परमाणु: परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।।153।।

मूर्ताsमूर्ताsनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिणी सती ।।154।।

ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाssज्ञा प्रतिष्ठा प्रकटाकृति: ।।155।।

प्राणेश्वरी प्राणदात्री पंचाशत्पीठरूपिणी ।
विश्रृंखला विविक्तस्था वीरमाता वियत्प्रसू: ।।156।।

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।।157।।

छन्द:सारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।।158।।

जन्ममृत्युजरातप्तजनविश्रान्तदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीता कलात्मिका ।।159।।

गम्भीरा गगनान्त:स्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाsकान्ता कान्तार्धविग्रहा ।।160।।

कार्यकारणनिर्मुक्ता कामकेलितरंगिता ।
कनत्कनकताटंका लीलाविग्रहधारिणी ।।161।।

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।।162।।

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृति: ।।163।।

संसारपंकनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।।164।।

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।।165।।

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।।166।।

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।।167।।

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।।168।।

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।।169।।

चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ।।170।।

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनीकेवलाsनर्घ्यकैवल्यपददायिनी ।।171।।

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मंगलाकृति: ।।172।।

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।।173।।

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पंचयज्ञप्रिया पंचप्रेतमंचाधिशायिनी ।।174।।

पंचमी पंचभूतेशी पंचसंख्योपचारिणी ।
शाश्वती शाश्वतैश्चर्या शर्मदा शम्भुमोहिनी ।।175।।

धरा धरासुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।।176।।

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमंगली सुखकरी सुवेषाढ्या सुवासिनी ।।177।।

सुवासिन्यर्चनप्रीताssशोभना शुद्धमानसा ।
विन्दुतर्पणसंतुष्टा पूर्वजा त्रिपुराम्बिका ।।178।।

दशमुद्रासमाराध्या त्रिपुराश्रीवशंकरी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।।179।।

योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाsद्भुतचारित्रा वांछितार्थप्रदायिनी ।।180।।

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।।181।।

आबालगोपविदिता सर्वानुल्लंघयशासना ।
श्रीचक्राराजनिलया श्रीमत्त्रिपुरसुन्दरी ।।182।।

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साहस्त्रकं जगु: ।।183।।

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललितासहस्त्रनामस्तोत्रं सम्पूर्णम्।।

ध्यानम् –

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मित्मुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषंक रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।।

अरुणां करुणातरंगिताक्षीं धृतपाशांकुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ।।

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वरांगीम् ।
सर्वालंकारयुक्तां सततभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्ति सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ।।

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।


🕉️🔯🕉️🔯🕉️🔯🕉️

Comments

Popular posts from this blog

ஆசாரக்கோவை பாடல்கள் 1 - 50 Acharakovai 1 - 50

விவேகசிந்தாமணி - பாடலும் பொருளும்

ஆசாரக்கோவை பாடல்கள் 51 - 101