Swarupanusandhana Astakam
स्वरूपानुसन्धानाष्टकम्
तपोयज्ञदानादिभिः शुद्धबुद्धि:
विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य भक्त्या विचार्य स्वरुपम् ।
यदाप्नोति तत्त्वं निदिध्यास्य विद्वान्
परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥
यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
अहंब्रह्मवृत्येकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥
यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥
निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥
यदानन्दलेशैः समानन्दि विश्वं
यदाभाति सत्त्वे तदाभाति सर्वम् ।
यदालोचिते हेयमन्यत्स्मस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥
अनन्तं विभुं सर्वयोनिं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥७॥
यदानन्दसिन्धौ निमन्गः पुमान्स्यात्
अविद्याविलासः समस्तप्रपञ्चः ।
तदा न स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥
स्वरूपानुसन्धानरूपां स्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
शृणोतीह वा नित्यमुद्युक्तचित्तो
भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥
Swarupanusandhanastakam
Tapoyajnadanadibhih suddhabuddhi:
virakto nrpadeh pade tucchabuddhya ।
parityajya sarvam yadapnoti tattvam
param brahma nityam tadevahamasmi ॥ 1 ॥
Dayalum gurum brahmanistham prasantam
samaradhya matya vicarya svarupam ।
yadapnoti tattvam nididhyasa vidvan-
param brahma nityam tadevahamasmi ॥ 2 ॥
Yadanandarupam prakasasvarupam
nirastaprapancam paricchedahinam ।
ahambrahmavrttyaikagamyam turiyam
param brahma nityam tadevahamasmi ॥ 3 ॥
Yadajnanato bhati visvam samastam
vinastam ca sadyo yadatmaprabodhe ।
manovagatitam visuddham vimuktam
param brahma nityam tadevahamasmi ॥ 4 ॥
Nisedhe krte neti netiti vakyaih
samadhisthitanam yadabhati purnam ।
avasthatrayatitamadvaitamekam
param brahma nityam tadevahamasmi ॥ 5 ॥
Yadanandalesaih samanandi visvam
yadabhati sattve tadabhati sarvam ।
yadalokane rupamanyatsamastam
param brahma nityam tadevahamasmi ॥ 6 ॥
Anantam vibhum nirvikalpam niriham
sivam saṅgahinam yadoṅkaragamyam ।
nirakaramatyujjvalam mrtyuhinam
param brahma nityam tadevahamasmi ॥ 7 ॥
Yadananda sindhau nimagnah pumansya-
davidyavilasah samastaprapancah ।
tada nah sphuratyadbhutam yannimittam
param brahma nityam tadevahamasmi ॥ 8 ॥
Swarupanusandhanarupam stutim yaha
pathedadaradbhaktibhavo manusyah ।
srunotiha va nityamudyuktacitto
bhavedvisnuratraiva vedapramanat ॥ 9 ॥
Comments