Swarupanusandhana Astakam



स्वरूपानुसन्धानाष्टकम्


तपोयज्ञदानादिभिः शुद्धबुद्धि:

विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।

परित्यज्य सर्वं यदाप्नोति तत्त्वं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥


दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं

समाराध्य भक्त्या विचार्य स्वरुपम् ।

यदाप्नोति तत्त्वं निदिध्यास्य विद्वान्

परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥


यदानन्दरूपं प्रकाशस्वरूपं

निरस्तप्रपञ्चं परिच्छेदहीनम् ।

अहंब्रह्मवृत्येकगम्यं तुरीयं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥


यदज्ञानतो भाति विश्वं समस्तं

विनष्टं च सद्यो यदात्मप्रबोधे ।

मनोवागतीतं विशुद्धं विमुक्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥


निषेधे कृते नेति नेतीति वाक्यैः

समाधिस्थितानां यदाभाति पूर्णम् ।

अवस्थात्रयातीतमद्वैतमेकं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥


यदानन्दलेशैः समानन्दि विश्वं

यदाभाति सत्त्वे तदाभाति सर्वम् ।

यदालोचिते हेयमन्यत्स्मस्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥


अनन्तं विभुं सर्वयोनिं निरीहं

शिवं सङ्‌गहीनं यदोङ्‌कारगम्यम् ।

निराकारमत्युज्ज्वलं मृत्युहीनं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥७॥


यदानन्दसिन्धौ निमन्गः पुमान्स्यात्

अविद्याविलासः समस्तप्रपञ्चः ।

तदा न स्फुरत्यद्‌भुतं यन्निमित्तं

परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥


स्वरूपानुसन्धानरूपां स्तुतिं यः

पठेदादराद्भक्तिभावो मनुष्यः ।

शृणोतीह वा नित्यमुद्युक्तचित्तो

भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥



Swarupanusandhanastakam


Tapoyajnadanadibhih suddhabuddhi:

virakto nrpadeh pade tucchabuddhya ।

parityajya sarvam yadapnoti tattvam

param brahma nityam tadevahamasmi ॥ 1 ॥


Dayalum gurum brahmanistham prasantam

samaradhya matya vicarya svarupam ।

yadapnoti tattvam nididhyasa vidvan-

param brahma nityam tadevahamasmi ॥ 2 ॥


Yadanandarupam prakasasvarupam

nirastaprapancam paricchedahinam ।

ahambrahmavrttyaikagamyam turiyam

param brahma nityam tadevahamasmi ॥ 3 ॥


Yadajnanato bhati visvam samastam

vinastam ca sadyo yadatmaprabodhe ।

manovagatitam visuddham vimuktam

param brahma nityam tadevahamasmi ॥ 4 ॥


Nisedhe krte neti netiti vakyaih

samadhisthitanam yadabhati purnam ।

avasthatrayatitamadvaitamekam

param brahma nityam tadevahamasmi ॥ 5 ॥


Yadanandalesaih samanandi visvam

yadabhati sattve tadabhati sarvam ।

yadalokane rupamanyatsamastam

param brahma nityam tadevahamasmi ॥ 6 ॥


Anantam vibhum nirvikalpam niriham

sivam saṅgahinam yadoṅkaragamyam ।

nirakaramatyujjvalam mrtyuhinam

param brahma nityam tadevahamasmi ॥ 7 ॥


Yadananda sindhau nimagnah pumansya-

davidyavilasah samastaprapancah ।

tada nah sphuratyadbhutam yannimittam

param brahma nityam tadevahamasmi ॥ 8 ॥


Swarupanusandhanarupam stutim yaha

pathedadaradbhaktibhavo manusyah ।

srunotiha va nityamudyuktacitto

bhavedvisnuratraiva vedapramanat ॥ 9 ॥

Comments

Popular posts from this blog

ஆசாரக்கோவை பாடல்கள் 1 - 50 Acharakovai 1 - 50

விவேகசிந்தாமணி - பாடலும் பொருளும்

ஆசாரக்கோவை பாடல்கள் 51 - 101